वांछित मन्त्र चुनें

यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो । आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥

अंग्रेज़ी लिप्यंतरण

yukṣvā hi tvaṁ rathāsahā yuvasva poṣyā vaso | ān no vāyo madhu pibāsmākaṁ savanā gahi ||

पद पाठ

यु॒क्ष्व । हि । त्वम् । र॒थ॒ऽसहा॑ । यु॒वस्व॑ । पोष्या॑ । व॒सो॒ इति॑ । आत् । नः॒ । वा॒यो॒ इति॑ । मधु॑ । पि॒ब॒ । अ॒स्माक॑म् । सव॑ना । आ । ग॒हि॒ ॥ ८.२६.२०

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:20 | अष्टक:6» अध्याय:2» वर्ग:29» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:20


बार पढ़ा गया

शिव शंकर शर्मा

सेनानायक का कर्त्तव्य कहते हैं।

पदार्थान्वयभाषाः - (वायो) हे सेनानायक ! (त्वं+हि+रथासहा) आप रथयोग्य घोड़ों को रथ में (युक्ष्व) जोड़ो। (वसो) हे अपने पुरुषार्थ से सबको वास देनेहारे सेनापते ! (पोष्या) पोष पालकर शिक्षित किये हुए घोड़ों को (युवस्व) संग्राम में लगाओ (आत्+नः+मधु+पिब) तब संग्रामों में विजयलाभ के पश्चात् हम लोगों के दिये हुए मधुर पदार्थ और सत्कार ग्रहण करें और (सवना+आगहि) प्रत्येक शुभकर्म में आवें ॥२०॥
भावार्थभाषाः - जब सेनापति नाना विजय कर आवें, तब उनका पूरा सत्कार हो और प्रत्येक शुभकर्म में वे बुलाये जाएँ ॥२०॥
बार पढ़ा गया

शिव शंकर शर्मा

सेनानायककर्त्तव्यमाह।

पदार्थान्वयभाषाः - हे वायो=सेनानायक ! वायुरिह सेनानायकः। त्वं हि। रथासहा=रथयोग्यौ। अश्वौ। रथे। युक्ष्व=योजय। हे वसो=वासक ! पोष्या=पोषणीयौ अश्वौ। युवस्व=संग्रामेषु मिश्रय। आत्=अनन्तरम्। नः=अस्माकम्। मधु। पिब अस्माकम्। सवना=सवनानि। आगहि=आगच्छ ॥२०॥